Declension table of ?kṣāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣāmayiṣyamāṇam kṣāmayiṣyamāṇe kṣāmayiṣyamāṇāni
Vocativekṣāmayiṣyamāṇa kṣāmayiṣyamāṇe kṣāmayiṣyamāṇāni
Accusativekṣāmayiṣyamāṇam kṣāmayiṣyamāṇe kṣāmayiṣyamāṇāni
Instrumentalkṣāmayiṣyamāṇena kṣāmayiṣyamāṇābhyām kṣāmayiṣyamāṇaiḥ
Dativekṣāmayiṣyamāṇāya kṣāmayiṣyamāṇābhyām kṣāmayiṣyamāṇebhyaḥ
Ablativekṣāmayiṣyamāṇāt kṣāmayiṣyamāṇābhyām kṣāmayiṣyamāṇebhyaḥ
Genitivekṣāmayiṣyamāṇasya kṣāmayiṣyamāṇayoḥ kṣāmayiṣyamāṇānām
Locativekṣāmayiṣyamāṇe kṣāmayiṣyamāṇayoḥ kṣāmayiṣyamāṇeṣu

Compound kṣāmayiṣyamāṇa -

Adverb -kṣāmayiṣyamāṇam -kṣāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria