Declension table of ?kṣāmayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣāmayamāṇam kṣāmayamāṇe kṣāmayamāṇāni
Vocativekṣāmayamāṇa kṣāmayamāṇe kṣāmayamāṇāni
Accusativekṣāmayamāṇam kṣāmayamāṇe kṣāmayamāṇāni
Instrumentalkṣāmayamāṇena kṣāmayamāṇābhyām kṣāmayamāṇaiḥ
Dativekṣāmayamāṇāya kṣāmayamāṇābhyām kṣāmayamāṇebhyaḥ
Ablativekṣāmayamāṇāt kṣāmayamāṇābhyām kṣāmayamāṇebhyaḥ
Genitivekṣāmayamāṇasya kṣāmayamāṇayoḥ kṣāmayamāṇānām
Locativekṣāmayamāṇe kṣāmayamāṇayoḥ kṣāmayamāṇeṣu

Compound kṣāmayamāṇa -

Adverb -kṣāmayamāṇam -kṣāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria