Declension table of ?kṣāmaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣāmaṇīyam kṣāmaṇīye kṣāmaṇīyāni
Vocativekṣāmaṇīya kṣāmaṇīye kṣāmaṇīyāni
Accusativekṣāmaṇīyam kṣāmaṇīye kṣāmaṇīyāni
Instrumentalkṣāmaṇīyena kṣāmaṇīyābhyām kṣāmaṇīyaiḥ
Dativekṣāmaṇīyāya kṣāmaṇīyābhyām kṣāmaṇīyebhyaḥ
Ablativekṣāmaṇīyāt kṣāmaṇīyābhyām kṣāmaṇīyebhyaḥ
Genitivekṣāmaṇīyasya kṣāmaṇīyayoḥ kṣāmaṇīyānām
Locativekṣāmaṇīye kṣāmaṇīyayoḥ kṣāmaṇīyeṣu

Compound kṣāmaṇīya -

Adverb -kṣāmaṇīyam -kṣāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria