Declension table of ?kṛtsnavatī

Deva

FeminineSingularDualPlural
Nominativekṛtsnavatī kṛtsnavatyau kṛtsnavatyaḥ
Vocativekṛtsnavati kṛtsnavatyau kṛtsnavatyaḥ
Accusativekṛtsnavatīm kṛtsnavatyau kṛtsnavatīḥ
Instrumentalkṛtsnavatyā kṛtsnavatībhyām kṛtsnavatībhiḥ
Dativekṛtsnavatyai kṛtsnavatībhyām kṛtsnavatībhyaḥ
Ablativekṛtsnavatyāḥ kṛtsnavatībhyām kṛtsnavatībhyaḥ
Genitivekṛtsnavatyāḥ kṛtsnavatyoḥ kṛtsnavatīnām
Locativekṛtsnavatyām kṛtsnavatyoḥ kṛtsnavatīṣu

Compound kṛtsnavati - kṛtsnavatī -

Adverb -kṛtsnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria