सुबन्तावली ?कृतप्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाकृतप्रतिज्ञः कृतप्रतिज्ञौ कृतप्रतिज्ञाः
सम्बोधनम्कृतप्रतिज्ञ कृतप्रतिज्ञौ कृतप्रतिज्ञाः
द्वितीयाकृतप्रतिज्ञम् कृतप्रतिज्ञौ कृतप्रतिज्ञान्
तृतीयाकृतप्रतिज्ञेन कृतप्रतिज्ञाभ्याम् कृतप्रतिज्ञैः कृतप्रतिज्ञेभिः
चतुर्थीकृतप्रतिज्ञाय कृतप्रतिज्ञाभ्याम् कृतप्रतिज्ञेभ्यः
पञ्चमीकृतप्रतिज्ञात् कृतप्रतिज्ञाभ्याम् कृतप्रतिज्ञेभ्यः
षष्ठीकृतप्रतिज्ञस्य कृतप्रतिज्ञयोः कृतप्रतिज्ञानाम्
सप्तमीकृतप्रतिज्ञे कृतप्रतिज्ञयोः कृतप्रतिज्ञेषु

समास कृतप्रतिज्ञ

अव्यय ॰कृतप्रतिज्ञम् ॰कृतप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria