Declension table of ?kṛpaṇita

Deva

NeuterSingularDualPlural
Nominativekṛpaṇitam kṛpaṇite kṛpaṇitāni
Vocativekṛpaṇita kṛpaṇite kṛpaṇitāni
Accusativekṛpaṇitam kṛpaṇite kṛpaṇitāni
Instrumentalkṛpaṇitena kṛpaṇitābhyām kṛpaṇitaiḥ
Dativekṛpaṇitāya kṛpaṇitābhyām kṛpaṇitebhyaḥ
Ablativekṛpaṇitāt kṛpaṇitābhyām kṛpaṇitebhyaḥ
Genitivekṛpaṇitasya kṛpaṇitayoḥ kṛpaṇitānām
Locativekṛpaṇite kṛpaṇitayoḥ kṛpaṇiteṣu

Compound kṛpaṇita -

Adverb -kṛpaṇitam -kṛpaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria