Declension table of ?kṛmimatī

Deva

FeminineSingularDualPlural
Nominativekṛmimatī kṛmimatyau kṛmimatyaḥ
Vocativekṛmimati kṛmimatyau kṛmimatyaḥ
Accusativekṛmimatīm kṛmimatyau kṛmimatīḥ
Instrumentalkṛmimatyā kṛmimatībhyām kṛmimatībhiḥ
Dativekṛmimatyai kṛmimatībhyām kṛmimatībhyaḥ
Ablativekṛmimatyāḥ kṛmimatībhyām kṛmimatībhyaḥ
Genitivekṛmimatyāḥ kṛmimatyoḥ kṛmimatīnām
Locativekṛmimatyām kṛmimatyoḥ kṛmimatīṣu

Compound kṛmimati - kṛmimatī -

Adverb -kṛmimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria