Declension table of ?kṛcchramūtrapurīṣā

Deva

FeminineSingularDualPlural
Nominativekṛcchramūtrapurīṣā kṛcchramūtrapurīṣe kṛcchramūtrapurīṣāḥ
Vocativekṛcchramūtrapurīṣe kṛcchramūtrapurīṣe kṛcchramūtrapurīṣāḥ
Accusativekṛcchramūtrapurīṣām kṛcchramūtrapurīṣe kṛcchramūtrapurīṣāḥ
Instrumentalkṛcchramūtrapurīṣayā kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣābhiḥ
Dativekṛcchramūtrapurīṣāyai kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣābhyaḥ
Ablativekṛcchramūtrapurīṣāyāḥ kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣābhyaḥ
Genitivekṛcchramūtrapurīṣāyāḥ kṛcchramūtrapurīṣayoḥ kṛcchramūtrapurīṣāṇām
Locativekṛcchramūtrapurīṣāyām kṛcchramūtrapurīṣayoḥ kṛcchramūtrapurīṣāsu

Adverb -kṛcchramūtrapurīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria