सुबन्तावली ?कृच्छ्रद्वितीय

Roma

पुमान्एकद्विबहु
प्रथमाकृच्छ्रद्वितीयः कृच्छ्रद्वितीयौ कृच्छ्रद्वितीयाः
सम्बोधनम्कृच्छ्रद्वितीय कृच्छ्रद्वितीयौ कृच्छ्रद्वितीयाः
द्वितीयाकृच्छ्रद्वितीयम् कृच्छ्रद्वितीयौ कृच्छ्रद्वितीयान्
तृतीयाकृच्छ्रद्वितीयेन कृच्छ्रद्वितीयाभ्याम् कृच्छ्रद्वितीयैः कृच्छ्रद्वितीयेभिः
चतुर्थीकृच्छ्रद्वितीयाय कृच्छ्रद्वितीयाभ्याम् कृच्छ्रद्वितीयेभ्यः
पञ्चमीकृच्छ्रद्वितीयात् कृच्छ्रद्वितीयाभ्याम् कृच्छ्रद्वितीयेभ्यः
षष्ठीकृच्छ्रद्वितीयस्य कृच्छ्रद्वितीययोः कृच्छ्रद्वितीयानाम्
सप्तमीकृच्छ्रद्वितीये कृच्छ्रद्वितीययोः कृच्छ्रद्वितीयेषु

समास कृच्छ्रद्वितीय

अव्यय ॰कृच्छ्रद्वितीयम् ॰कृच्छ्रद्वितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria