सुबन्तावली ?कृच्छ्रान्मुक्त

Roma

पुमान्एकद्विबहु
प्रथमाकृच्छ्रान्मुक्तः कृच्छ्रान्मुक्तौ कृच्छ्रान्मुक्ताः
सम्बोधनम्कृच्छ्रान्मुक्त कृच्छ्रान्मुक्तौ कृच्छ्रान्मुक्ताः
द्वितीयाकृच्छ्रान्मुक्तम् कृच्छ्रान्मुक्तौ कृच्छ्रान्मुक्तान्
तृतीयाकृच्छ्रान्मुक्तेन कृच्छ्रान्मुक्ताभ्याम् कृच्छ्रान्मुक्तैः कृच्छ्रान्मुक्तेभिः
चतुर्थीकृच्छ्रान्मुक्ताय कृच्छ्रान्मुक्ताभ्याम् कृच्छ्रान्मुक्तेभ्यः
पञ्चमीकृच्छ्रान्मुक्तात् कृच्छ्रान्मुक्ताभ्याम् कृच्छ्रान्मुक्तेभ्यः
षष्ठीकृच्छ्रान्मुक्तस्य कृच्छ्रान्मुक्तयोः कृच्छ्रान्मुक्तानाम्
सप्तमीकृच्छ्रान्मुक्ते कृच्छ्रान्मुक्तयोः कृच्छ्रान्मुक्तेषु

समास कृच्छ्रान्मुक्त

अव्यय ॰कृच्छ्रान्मुक्तम् ॰कृच्छ्रान्मुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria