Declension table of ?kṛṣat

Deva

NeuterSingularDualPlural
Nominativekṛṣat kṛṣantī kṛṣatī kṛṣanti
Vocativekṛṣat kṛṣantī kṛṣatī kṛṣanti
Accusativekṛṣat kṛṣantī kṛṣatī kṛṣanti
Instrumentalkṛṣatā kṛṣadbhyām kṛṣadbhiḥ
Dativekṛṣate kṛṣadbhyām kṛṣadbhyaḥ
Ablativekṛṣataḥ kṛṣadbhyām kṛṣadbhyaḥ
Genitivekṛṣataḥ kṛṣatoḥ kṛṣatām
Locativekṛṣati kṛṣatoḥ kṛṣatsu

Adverb -kṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria