Declension table of ?kṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativekṛṣṭavatī kṛṣṭavatyau kṛṣṭavatyaḥ
Vocativekṛṣṭavati kṛṣṭavatyau kṛṣṭavatyaḥ
Accusativekṛṣṭavatīm kṛṣṭavatyau kṛṣṭavatīḥ
Instrumentalkṛṣṭavatyā kṛṣṭavatībhyām kṛṣṭavatībhiḥ
Dativekṛṣṭavatyai kṛṣṭavatībhyām kṛṣṭavatībhyaḥ
Ablativekṛṣṭavatyāḥ kṛṣṭavatībhyām kṛṣṭavatībhyaḥ
Genitivekṛṣṭavatyāḥ kṛṣṭavatyoḥ kṛṣṭavatīnām
Locativekṛṣṭavatyām kṛṣṭavatyoḥ kṛṣṭavatīṣu

Compound kṛṣṭavati - kṛṣṭavatī -

Adverb -kṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria