Declension table of ?kṛṣṇitā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇitā kṛṣṇite kṛṣṇitāḥ
Vocativekṛṣṇite kṛṣṇite kṛṣṇitāḥ
Accusativekṛṣṇitām kṛṣṇite kṛṣṇitāḥ
Instrumentalkṛṣṇitayā kṛṣṇitābhyām kṛṣṇitābhiḥ
Dativekṛṣṇitāyai kṛṣṇitābhyām kṛṣṇitābhyaḥ
Ablativekṛṣṇitāyāḥ kṛṣṇitābhyām kṛṣṇitābhyaḥ
Genitivekṛṣṇitāyāḥ kṛṣṇitayoḥ kṛṣṇitānām
Locativekṛṣṇitāyām kṛṣṇitayoḥ kṛṣṇitāsu

Adverb -kṛṣṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria