सुबन्तावली ?कृष्णशफ

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णशफः कृष्णशफौ कृष्णशफाः
सम्बोधनम्कृष्णशफ कृष्णशफौ कृष्णशफाः
द्वितीयाकृष्णशफम् कृष्णशफौ कृष्णशफान्
तृतीयाकृष्णशफेन कृष्णशफाभ्याम् कृष्णशफैः कृष्णशफेभिः
चतुर्थीकृष्णशफाय कृष्णशफाभ्याम् कृष्णशफेभ्यः
पञ्चमीकृष्णशफात् कृष्णशफाभ्याम् कृष्णशफेभ्यः
षष्ठीकृष्णशफस्य कृष्णशफयोः कृष्णशफानाम्
सप्तमीकृष्णशफे कृष्णशफयोः कृष्णशफेषु

समास कृष्णशफ

अव्यय ॰कृष्णशफम् ॰कृष्णशफात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria