Declension table of ?kṛṣṇatarā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇatarā kṛṣṇatare kṛṣṇatarāḥ
Vocativekṛṣṇatare kṛṣṇatare kṛṣṇatarāḥ
Accusativekṛṣṇatarām kṛṣṇatare kṛṣṇatarāḥ
Instrumentalkṛṣṇatarayā kṛṣṇatarābhyām kṛṣṇatarābhiḥ
Dativekṛṣṇatarāyai kṛṣṇatarābhyām kṛṣṇatarābhyaḥ
Ablativekṛṣṇatarāyāḥ kṛṣṇatarābhyām kṛṣṇatarābhyaḥ
Genitivekṛṣṇatarāyāḥ kṛṣṇatarayoḥ kṛṣṇatarāṇām
Locativekṛṣṇatarāyām kṛṣṇatarayoḥ kṛṣṇatarāsu

Adverb -kṛṣṇataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria