सुबन्तावली ?कृष्णस्तुति

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णस्तुतिः कृष्णस्तुती कृष्णस्तुतयः
सम्बोधनम्कृष्णस्तुते कृष्णस्तुती कृष्णस्तुतयः
द्वितीयाकृष्णस्तुतिम् कृष्णस्तुती कृष्णस्तुतीः
तृतीयाकृष्णस्तुत्या कृष्णस्तुतिभ्याम् कृष्णस्तुतिभिः
चतुर्थीकृष्णस्तुत्यै कृष्णस्तुतये कृष्णस्तुतिभ्याम् कृष्णस्तुतिभ्यः
पञ्चमीकृष्णस्तुत्याः कृष्णस्तुतेः कृष्णस्तुतिभ्याम् कृष्णस्तुतिभ्यः
षष्ठीकृष्णस्तुत्याः कृष्णस्तुतेः कृष्णस्तुत्योः कृष्णस्तुतीनाम्
सप्तमीकृष्णस्तुत्याम् कृष्णस्तुतौ कृष्णस्तुत्योः कृष्णस्तुतिषु

समास कृष्णस्तुति

अव्यय ॰कृष्णस्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria