सुबन्तावली ?कृष्णपवि

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णपविः कृष्णपवी कृष्णपवयः
सम्बोधनम्कृष्णपवे कृष्णपवी कृष्णपवयः
द्वितीयाकृष्णपविम् कृष्णपवी कृष्णपवीन्
तृतीयाकृष्णपविना कृष्णपविभ्याम् कृष्णपविभिः
चतुर्थीकृष्णपवये कृष्णपविभ्याम् कृष्णपविभ्यः
पञ्चमीकृष्णपवेः कृष्णपविभ्याम् कृष्णपविभ्यः
षष्ठीकृष्णपवेः कृष्णपव्योः कृष्णपवीनाम्
सप्तमीकृष्णपवौ कृष्णपव्योः कृष्णपविषु

समास कृष्णपवि

अव्यय ॰कृष्णपवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria