सुबन्तावली ?कृष्णलवण

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णलवणम् कृष्णलवणे कृष्णलवणानि
सम्बोधनम्कृष्णलवण कृष्णलवणे कृष्णलवणानि
द्वितीयाकृष्णलवणम् कृष्णलवणे कृष्णलवणानि
तृतीयाकृष्णलवणेन कृष्णलवणाभ्याम् कृष्णलवणैः
चतुर्थीकृष्णलवणाय कृष्णलवणाभ्याम् कृष्णलवणेभ्यः
पञ्चमीकृष्णलवणात् कृष्णलवणाभ्याम् कृष्णलवणेभ्यः
षष्ठीकृष्णलवणस्य कृष्णलवणयोः कृष्णलवणानाम्
सप्तमीकृष्णलवणे कृष्णलवणयोः कृष्णलवणेषु

समास कृष्णलवण

अव्यय ॰कृष्णलवणम् ॰कृष्णलवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria