सुबन्तावली ?कृष्णकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णकवचम् कृष्णकवचे कृष्णकवचानि
सम्बोधनम्कृष्णकवच कृष्णकवचे कृष्णकवचानि
द्वितीयाकृष्णकवचम् कृष्णकवचे कृष्णकवचानि
तृतीयाकृष्णकवचेन कृष्णकवचाभ्याम् कृष्णकवचैः
चतुर्थीकृष्णकवचाय कृष्णकवचाभ्याम् कृष्णकवचेभ्यः
पञ्चमीकृष्णकवचात् कृष्णकवचाभ्याम् कृष्णकवचेभ्यः
षष्ठीकृष्णकवचस्य कृष्णकवचयोः कृष्णकवचानाम्
सप्तमीकृष्णकवचे कृष्णकवचयोः कृष्णकवचेषु

समास कृष्णकवच

अव्यय ॰कृष्णकवचम् ॰कृष्णकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria