सुबन्तावली ?कृष्णकर्बुरवर्ण

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णकर्बुरवर्णः कृष्णकर्बुरवर्णौ कृष्णकर्बुरवर्णाः
सम्बोधनम्कृष्णकर्बुरवर्ण कृष्णकर्बुरवर्णौ कृष्णकर्बुरवर्णाः
द्वितीयाकृष्णकर्बुरवर्णम् कृष्णकर्बुरवर्णौ कृष्णकर्बुरवर्णान्
तृतीयाकृष्णकर्बुरवर्णेन कृष्णकर्बुरवर्णाभ्याम् कृष्णकर्बुरवर्णैः कृष्णकर्बुरवर्णेभिः
चतुर्थीकृष्णकर्बुरवर्णाय कृष्णकर्बुरवर्णाभ्याम् कृष्णकर्बुरवर्णेभ्यः
पञ्चमीकृष्णकर्बुरवर्णात् कृष्णकर्बुरवर्णाभ्याम् कृष्णकर्बुरवर्णेभ्यः
षष्ठीकृष्णकर्बुरवर्णस्य कृष्णकर्बुरवर्णयोः कृष्णकर्बुरवर्णानाम्
सप्तमीकृष्णकर्बुरवर्णे कृष्णकर्बुरवर्णयोः कृष्णकर्बुरवर्णेषु

समास कृष्णकर्बुरवर्ण

अव्यय ॰कृष्णकर्बुरवर्णम् ॰कृष्णकर्बुरवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria