सुबन्तावली ?कृष्णधत्तूरक

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णधत्तूरकः कृष्णधत्तूरकौ कृष्णधत्तूरकाः
सम्बोधनम्कृष्णधत्तूरक कृष्णधत्तूरकौ कृष्णधत्तूरकाः
द्वितीयाकृष्णधत्तूरकम् कृष्णधत्तूरकौ कृष्णधत्तूरकान्
तृतीयाकृष्णधत्तूरकेण कृष्णधत्तूरकाभ्याम् कृष्णधत्तूरकैः कृष्णधत्तूरकेभिः
चतुर्थीकृष्णधत्तूरकाय कृष्णधत्तूरकाभ्याम् कृष्णधत्तूरकेभ्यः
पञ्चमीकृष्णधत्तूरकात् कृष्णधत्तूरकाभ्याम् कृष्णधत्तूरकेभ्यः
षष्ठीकृष्णधत्तूरकस्य कृष्णधत्तूरकयोः कृष्णधत्तूरकाणाम्
सप्तमीकृष्णधत्तूरके कृष्णधत्तूरकयोः कृष्णधत्तूरकेषु

समास कृष्णधत्तूरक

अव्यय ॰कृष्णधत्तूरकम् ॰कृष्णधत्तूरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria