सुबन्तावली ?कृष्णचैतन्यपुरी

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णचैतन्यपुरीः कृष्णचैतन्यपुर्या कृष्णचैतन्यपुर्यः
सम्बोधनम्कृष्णचैतन्यपुरीः कृष्णचैतन्यपुरि कृष्णचैतन्यपुर्या कृष्णचैतन्यपुर्यः
द्वितीयाकृष्णचैतन्यपुर्यम् कृष्णचैतन्यपुर्या कृष्णचैतन्यपुर्यः
तृतीयाकृष्णचैतन्यपुर्या कृष्णचैतन्यपुरीभ्याम् कृष्णचैतन्यपुरीभिः
चतुर्थीकृष्णचैतन्यपुर्ये कृष्णचैतन्यपुरीभ्याम् कृष्णचैतन्यपुरीभ्यः
पञ्चमीकृष्णचैतन्यपुर्यः कृष्णचैतन्यपुरीभ्याम् कृष्णचैतन्यपुरीभ्यः
षष्ठीकृष्णचैतन्यपुर्यः कृष्णचैतन्यपुर्योः कृष्णचैतन्यपुरीणाम्
सप्तमीकृष्णचैतन्यपुर्यि कृष्णचैतन्यपुर्याम् कृष्णचैतन्यपुर्योः कृष्णचैतन्यपुरीषु

समास कृष्णचैतन्यपुरि कृष्णचैतन्यपुरी

अव्यय ॰कृष्णचैतन्यपुरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria