सुबन्तावली ?कृष्णचैतन्य

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णचैतन्यः कृष्णचैतन्यौ कृष्णचैतन्याः
सम्बोधनम्कृष्णचैतन्य कृष्णचैतन्यौ कृष्णचैतन्याः
द्वितीयाकृष्णचैतन्यम् कृष्णचैतन्यौ कृष्णचैतन्यान्
तृतीयाकृष्णचैतन्येन कृष्णचैतन्याभ्याम् कृष्णचैतन्यैः कृष्णचैतन्येभिः
चतुर्थीकृष्णचैतन्याय कृष्णचैतन्याभ्याम् कृष्णचैतन्येभ्यः
पञ्चमीकृष्णचैतन्यात् कृष्णचैतन्याभ्याम् कृष्णचैतन्येभ्यः
षष्ठीकृष्णचैतन्यस्य कृष्णचैतन्ययोः कृष्णचैतन्यानाम्
सप्तमीकृष्णचैतन्ये कृष्णचैतन्ययोः कृष्णचैतन्येषु

समास कृष्णचैतन्य

अव्यय ॰कृष्णचैतन्यम् ॰कृष्णचैतन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria