सुबन्तावली ?ज्ञानपूर्वकृता

Roma

स्त्रीएकद्विबहु
प्रथमाज्ञानपूर्वकृता ज्ञानपूर्वकृते ज्ञानपूर्वकृताः
सम्बोधनम्ज्ञानपूर्वकृते ज्ञानपूर्वकृते ज्ञानपूर्वकृताः
द्वितीयाज्ञानपूर्वकृताम् ज्ञानपूर्वकृते ज्ञानपूर्वकृताः
तृतीयाज्ञानपूर्वकृतया ज्ञानपूर्वकृताभ्याम् ज्ञानपूर्वकृताभिः
चतुर्थीज्ञानपूर्वकृतायै ज्ञानपूर्वकृताभ्याम् ज्ञानपूर्वकृताभ्यः
पञ्चमीज्ञानपूर्वकृतायाः ज्ञानपूर्वकृताभ्याम् ज्ञानपूर्वकृताभ्यः
षष्ठीज्ञानपूर्वकृतायाः ज्ञानपूर्वकृतयोः ज्ञानपूर्वकृतानाम्
सप्तमीज्ञानपूर्वकृतायाम् ज्ञानपूर्वकृतयोः ज्ञानपूर्वकृतासु

अव्यय ॰ज्ञानपूर्वकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria