Declension table of ?jyūta

Deva

NeuterSingularDualPlural
Nominativejyūtam jyūte jyūtāni
Vocativejyūta jyūte jyūtāni
Accusativejyūtam jyūte jyūtāni
Instrumentaljyūtena jyūtābhyām jyūtaiḥ
Dativejyūtāya jyūtābhyām jyūtebhyaḥ
Ablativejyūtāt jyūtābhyām jyūtebhyaḥ
Genitivejyūtasya jyūtayoḥ jyūtānām
Locativejyūte jyūtayoḥ jyūteṣu

Compound jyūta -

Adverb -jyūtam -jyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria