सुबन्तावली ?ज्योत्स्नाप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाज्योत्स्नाप्रियः ज्योत्स्नाप्रियौ ज्योत्स्नाप्रियाः
सम्बोधनम्ज्योत्स्नाप्रिय ज्योत्स्नाप्रियौ ज्योत्स्नाप्रियाः
द्वितीयाज्योत्स्नाप्रियम् ज्योत्स्नाप्रियौ ज्योत्स्नाप्रियान्
तृतीयाज्योत्स्नाप्रियेण ज्योत्स्नाप्रियाभ्याम् ज्योत्स्नाप्रियैः ज्योत्स्नाप्रियेभिः
चतुर्थीज्योत्स्नाप्रियाय ज्योत्स्नाप्रियाभ्याम् ज्योत्स्नाप्रियेभ्यः
पञ्चमीज्योत्स्नाप्रियात् ज्योत्स्नाप्रियाभ्याम् ज्योत्स्नाप्रियेभ्यः
षष्ठीज्योत्स्नाप्रियस्य ज्योत्स्नाप्रिययोः ज्योत्स्नाप्रियाणाम्
सप्तमीज्योत्स्नाप्रिये ज्योत्स्नाप्रिययोः ज्योत्स्नाप्रियेषु

समास ज्योत्स्नाप्रिय

अव्यय ॰ज्योत्स्नाप्रियम् ॰ज्योत्स्नाप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria