सुबन्तावली ?ज्योत्स्नाढ्य

Roma

पुमान्एकद्विबहु
प्रथमाज्योत्स्नाढ्यः ज्योत्स्नाढ्यौ ज्योत्स्नाढ्याः
सम्बोधनम्ज्योत्स्नाढ्य ज्योत्स्नाढ्यौ ज्योत्स्नाढ्याः
द्वितीयाज्योत्स्नाढ्यम् ज्योत्स्नाढ्यौ ज्योत्स्नाढ्यान्
तृतीयाज्योत्स्नाढ्येन ज्योत्स्नाढ्याभ्याम् ज्योत्स्नाढ्यैः ज्योत्स्नाढ्येभिः
चतुर्थीज्योत्स्नाढ्याय ज्योत्स्नाढ्याभ्याम् ज्योत्स्नाढ्येभ्यः
पञ्चमीज्योत्स्नाढ्यात् ज्योत्स्नाढ्याभ्याम् ज्योत्स्नाढ्येभ्यः
षष्ठीज्योत्स्नाढ्यस्य ज्योत्स्नाढ्ययोः ज्योत्स्नाढ्यानाम्
सप्तमीज्योत्स्नाढ्ये ज्योत्स्नाढ्ययोः ज्योत्स्नाढ्येषु

समास ज्योत्स्नाढ्य

अव्यय ॰ज्योत्स्नाढ्यम् ॰ज्योत्स्नाढ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria