सुबन्तावली ?ज्योतिर्लोक

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिर्लोकः ज्योतिर्लोकौ ज्योतिर्लोकाः
सम्बोधनम्ज्योतिर्लोक ज्योतिर्लोकौ ज्योतिर्लोकाः
द्वितीयाज्योतिर्लोकम् ज्योतिर्लोकौ ज्योतिर्लोकान्
तृतीयाज्योतिर्लोकेन ज्योतिर्लोकाभ्याम् ज्योतिर्लोकैः ज्योतिर्लोकेभिः
चतुर्थीज्योतिर्लोकाय ज्योतिर्लोकाभ्याम् ज्योतिर्लोकेभ्यः
पञ्चमीज्योतिर्लोकात् ज्योतिर्लोकाभ्याम् ज्योतिर्लोकेभ्यः
षष्ठीज्योतिर्लोकस्य ज्योतिर्लोकयोः ज्योतिर्लोकानाम्
सप्तमीज्योतिर्लोके ज्योतिर्लोकयोः ज्योतिर्लोकेषु

समास ज्योतिर्लोक

अव्यय ॰ज्योतिर्लोकम् ॰ज्योतिर्लोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria