Declension table of ?jyavya

Deva

MasculineSingularDualPlural
Nominativejyavyaḥ jyavyau jyavyāḥ
Vocativejyavya jyavyau jyavyāḥ
Accusativejyavyam jyavyau jyavyān
Instrumentaljyavyena jyavyābhyām jyavyaiḥ jyavyebhiḥ
Dativejyavyāya jyavyābhyām jyavyebhyaḥ
Ablativejyavyāt jyavyābhyām jyavyebhyaḥ
Genitivejyavyasya jyavyayoḥ jyavyānām
Locativejyavye jyavyayoḥ jyavyeṣu

Compound jyavya -

Adverb -jyavyam -jyavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria