Declension table of ?jyāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejyāpayiṣyamāṇaḥ jyāpayiṣyamāṇau jyāpayiṣyamāṇāḥ
Vocativejyāpayiṣyamāṇa jyāpayiṣyamāṇau jyāpayiṣyamāṇāḥ
Accusativejyāpayiṣyamāṇam jyāpayiṣyamāṇau jyāpayiṣyamāṇān
Instrumentaljyāpayiṣyamāṇena jyāpayiṣyamāṇābhyām jyāpayiṣyamāṇaiḥ jyāpayiṣyamāṇebhiḥ
Dativejyāpayiṣyamāṇāya jyāpayiṣyamāṇābhyām jyāpayiṣyamāṇebhyaḥ
Ablativejyāpayiṣyamāṇāt jyāpayiṣyamāṇābhyām jyāpayiṣyamāṇebhyaḥ
Genitivejyāpayiṣyamāṇasya jyāpayiṣyamāṇayoḥ jyāpayiṣyamāṇānām
Locativejyāpayiṣyamāṇe jyāpayiṣyamāṇayoḥ jyāpayiṣyamāṇeṣu

Compound jyāpayiṣyamāṇa -

Adverb -jyāpayiṣyamāṇam -jyāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria