Declension table of ?juhuluṣī

Deva

FeminineSingularDualPlural
Nominativejuhuluṣī juhuluṣyau juhuluṣyaḥ
Vocativejuhuluṣi juhuluṣyau juhuluṣyaḥ
Accusativejuhuluṣīm juhuluṣyau juhuluṣīḥ
Instrumentaljuhuluṣyā juhuluṣībhyām juhuluṣībhiḥ
Dativejuhuluṣyai juhuluṣībhyām juhuluṣībhyaḥ
Ablativejuhuluṣyāḥ juhuluṣībhyām juhuluṣībhyaḥ
Genitivejuhuluṣyāḥ juhuluṣyoḥ juhuluṣīṇām
Locativejuhuluṣyām juhuluṣyoḥ juhuluṣīṣu

Compound juhuluṣi - juhuluṣī -

Adverb -juhuluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria