Declension table of ?jugūrduṣī

Deva

FeminineSingularDualPlural
Nominativejugūrduṣī jugūrduṣyau jugūrduṣyaḥ
Vocativejugūrduṣi jugūrduṣyau jugūrduṣyaḥ
Accusativejugūrduṣīm jugūrduṣyau jugūrduṣīḥ
Instrumentaljugūrduṣyā jugūrduṣībhyām jugūrduṣībhiḥ
Dativejugūrduṣyai jugūrduṣībhyām jugūrduṣībhyaḥ
Ablativejugūrduṣyāḥ jugūrduṣībhyām jugūrduṣībhyaḥ
Genitivejugūrduṣyāḥ jugūrduṣyoḥ jugūrduṣīṇām
Locativejugūrduṣyām jugūrduṣyoḥ jugūrduṣīṣu

Compound jugūrduṣi - jugūrduṣī -

Adverb -jugūrduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria