Declension table of ?jugūrdāna

Deva

MasculineSingularDualPlural
Nominativejugūrdānaḥ jugūrdānau jugūrdānāḥ
Vocativejugūrdāna jugūrdānau jugūrdānāḥ
Accusativejugūrdānam jugūrdānau jugūrdānān
Instrumentaljugūrdānena jugūrdānābhyām jugūrdānaiḥ jugūrdānebhiḥ
Dativejugūrdānāya jugūrdānābhyām jugūrdānebhyaḥ
Ablativejugūrdānāt jugūrdānābhyām jugūrdānebhyaḥ
Genitivejugūrdānasya jugūrdānayoḥ jugūrdānānām
Locativejugūrdāne jugūrdānayoḥ jugūrdāneṣu

Compound jugūrdāna -

Adverb -jugūrdānam -jugūrdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria