Declension table of ?jugūhuṣī

Deva

FeminineSingularDualPlural
Nominativejugūhuṣī jugūhuṣyau jugūhuṣyaḥ
Vocativejugūhuṣi jugūhuṣyau jugūhuṣyaḥ
Accusativejugūhuṣīm jugūhuṣyau jugūhuṣīḥ
Instrumentaljugūhuṣyā jugūhuṣībhyām jugūhuṣībhiḥ
Dativejugūhuṣyai jugūhuṣībhyām jugūhuṣībhyaḥ
Ablativejugūhuṣyāḥ jugūhuṣībhyām jugūhuṣībhyaḥ
Genitivejugūhuṣyāḥ jugūhuṣyoḥ jugūhuṣīṇām
Locativejugūhuṣyām jugūhuṣyoḥ jugūhuṣīṣu

Compound jugūhuṣi - jugūhuṣī -

Adverb -jugūhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria