Declension table of ?jugupvas

Deva

MasculineSingularDualPlural
Nominativejugupvān jugupvāṃsau jugupvāṃsaḥ
Vocativejugupvan jugupvāṃsau jugupvāṃsaḥ
Accusativejugupvāṃsam jugupvāṃsau jugupuṣaḥ
Instrumentaljugupuṣā jugupvadbhyām jugupvadbhiḥ
Dativejugupuṣe jugupvadbhyām jugupvadbhyaḥ
Ablativejugupuṣaḥ jugupvadbhyām jugupvadbhyaḥ
Genitivejugupuṣaḥ jugupuṣoḥ jugupuṣām
Locativejugupuṣi jugupuṣoḥ jugupvatsu

Compound jugupvat -

Adverb -jugupvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria