Declension table of ?jugupuṣī

Deva

FeminineSingularDualPlural
Nominativejugupuṣī jugupuṣyau jugupuṣyaḥ
Vocativejugupuṣi jugupuṣyau jugupuṣyaḥ
Accusativejugupuṣīm jugupuṣyau jugupuṣīḥ
Instrumentaljugupuṣyā jugupuṣībhyām jugupuṣībhiḥ
Dativejugupuṣyai jugupuṣībhyām jugupuṣībhyaḥ
Ablativejugupuṣyāḥ jugupuṣībhyām jugupuṣībhyaḥ
Genitivejugupuṣyāḥ jugupuṣyoḥ jugupuṣīṇām
Locativejugupuṣyām jugupuṣyoḥ jugupuṣīṣu

Compound jugupuṣi - jugupuṣī -

Adverb -jugupuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria