Declension table of ?jugupsya

Deva

MasculineSingularDualPlural
Nominativejugupsyaḥ jugupsyau jugupsyāḥ
Vocativejugupsya jugupsyau jugupsyāḥ
Accusativejugupsyam jugupsyau jugupsyān
Instrumentaljugupsyena jugupsyābhyām jugupsyaiḥ jugupsyebhiḥ
Dativejugupsyāya jugupsyābhyām jugupsyebhyaḥ
Ablativejugupsyāt jugupsyābhyām jugupsyebhyaḥ
Genitivejugupsyasya jugupsyayoḥ jugupsyānām
Locativejugupsye jugupsyayoḥ jugupsyeṣu

Compound jugupsya -

Adverb -jugupsyam -jugupsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria