Declension table of ?jugudāna

Deva

MasculineSingularDualPlural
Nominativejugudānaḥ jugudānau jugudānāḥ
Vocativejugudāna jugudānau jugudānāḥ
Accusativejugudānam jugudānau jugudānān
Instrumentaljugudānena jugudānābhyām jugudānaiḥ jugudānebhiḥ
Dativejugudānāya jugudānābhyām jugudānebhyaḥ
Ablativejugudānāt jugudānābhyām jugudānebhyaḥ
Genitivejugudānasya jugudānayoḥ jugudānānām
Locativejugudāne jugudānayoḥ jugudāneṣu

Compound jugudāna -

Adverb -jugudānam -jugudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria