Declension table of ?jugluñcāna

Deva

NeuterSingularDualPlural
Nominativejugluñcānam jugluñcāne jugluñcānāni
Vocativejugluñcāna jugluñcāne jugluñcānāni
Accusativejugluñcānam jugluñcāne jugluñcānāni
Instrumentaljugluñcānena jugluñcānābhyām jugluñcānaiḥ
Dativejugluñcānāya jugluñcānābhyām jugluñcānebhyaḥ
Ablativejugluñcānāt jugluñcānābhyām jugluñcānebhyaḥ
Genitivejugluñcānasya jugluñcānayoḥ jugluñcānānām
Locativejugluñcāne jugluñcānayoḥ jugluñcāneṣu

Compound jugluñcāna -

Adverb -jugluñcānam -jugluñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria