Declension table of ?jugluñcāna

Deva

MasculineSingularDualPlural
Nominativejugluñcānaḥ jugluñcānau jugluñcānāḥ
Vocativejugluñcāna jugluñcānau jugluñcānāḥ
Accusativejugluñcānam jugluñcānau jugluñcānān
Instrumentaljugluñcānena jugluñcānābhyām jugluñcānaiḥ jugluñcānebhiḥ
Dativejugluñcānāya jugluñcānābhyām jugluñcānebhyaḥ
Ablativejugluñcānāt jugluñcānābhyām jugluñcānebhyaḥ
Genitivejugluñcānasya jugluñcānayoḥ jugluñcānānām
Locativejugluñcāne jugluñcānayoḥ jugluñcāneṣu

Compound jugluñcāna -

Adverb -jugluñcānam -jugluñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria