Declension table of ?jijigamṣvas

Deva

MasculineSingularDualPlural
Nominativejijigamṣvān jijigamṣvāṃsau jijigamṣvāṃsaḥ
Vocativejijigamṣvan jijigamṣvāṃsau jijigamṣvāṃsaḥ
Accusativejijigamṣvāṃsam jijigamṣvāṃsau jijigamṣuṣaḥ
Instrumentaljijigamṣuṣā jijigamṣvadbhyām jijigamṣvadbhiḥ
Dativejijigamṣuṣe jijigamṣvadbhyām jijigamṣvadbhyaḥ
Ablativejijigamṣuṣaḥ jijigamṣvadbhyām jijigamṣvadbhyaḥ
Genitivejijigamṣuṣaḥ jijigamṣuṣoḥ jijigamṣuṣām
Locativejijigamṣuṣi jijigamṣuṣoḥ jijigamṣvatsu

Compound jijigamṣvat -

Adverb -jijigamṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria