Declension table of ?jijñīpsvas

Deva

MasculineSingularDualPlural
Nominativejijñīpsvān jijñīpsvāṃsau jijñīpsvāṃsaḥ
Vocativejijñīpsvan jijñīpsvāṃsau jijñīpsvāṃsaḥ
Accusativejijñīpsvāṃsam jijñīpsvāṃsau jijñīpsuṣaḥ
Instrumentaljijñīpsuṣā jijñīpsvadbhyām jijñīpsvadbhiḥ
Dativejijñīpsuṣe jijñīpsvadbhyām jijñīpsvadbhyaḥ
Ablativejijñīpsuṣaḥ jijñīpsvadbhyām jijñīpsvadbhyaḥ
Genitivejijñīpsuṣaḥ jijñīpsuṣoḥ jijñīpsuṣām
Locativejijñīpsuṣi jijñīpsuṣoḥ jijñīpsvatsu

Compound jijñīpsvat -

Adverb -jijñīpsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria