Declension table of ?jijñāsitavat

Deva

NeuterSingularDualPlural
Nominativejijñāsitavat jijñāsitavantī jijñāsitavatī jijñāsitavanti
Vocativejijñāsitavat jijñāsitavantī jijñāsitavatī jijñāsitavanti
Accusativejijñāsitavat jijñāsitavantī jijñāsitavatī jijñāsitavanti
Instrumentaljijñāsitavatā jijñāsitavadbhyām jijñāsitavadbhiḥ
Dativejijñāsitavate jijñāsitavadbhyām jijñāsitavadbhyaḥ
Ablativejijñāsitavataḥ jijñāsitavadbhyām jijñāsitavadbhyaḥ
Genitivejijñāsitavataḥ jijñāsitavatoḥ jijñāsitavatām
Locativejijñāsitavati jijñāsitavatoḥ jijñāsitavatsu

Adverb -jijñāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria