Declension table of ?jighāṃsita

Deva

MasculineSingularDualPlural
Nominativejighāṃsitaḥ jighāṃsitau jighāṃsitāḥ
Vocativejighāṃsita jighāṃsitau jighāṃsitāḥ
Accusativejighāṃsitam jighāṃsitau jighāṃsitān
Instrumentaljighāṃsitena jighāṃsitābhyām jighāṃsitaiḥ jighāṃsitebhiḥ
Dativejighāṃsitāya jighāṃsitābhyām jighāṃsitebhyaḥ
Ablativejighāṃsitāt jighāṃsitābhyām jighāṃsitebhyaḥ
Genitivejighāṃsitasya jighāṃsitayoḥ jighāṃsitānām
Locativejighāṃsite jighāṃsitayoḥ jighāṃsiteṣu

Compound jighāṃsita -

Adverb -jighāṃsitam -jighāṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria