Declension table of ?jighāṃsamāna

Deva

MasculineSingularDualPlural
Nominativejighāṃsamānaḥ jighāṃsamānau jighāṃsamānāḥ
Vocativejighāṃsamāna jighāṃsamānau jighāṃsamānāḥ
Accusativejighāṃsamānam jighāṃsamānau jighāṃsamānān
Instrumentaljighāṃsamānena jighāṃsamānābhyām jighāṃsamānaiḥ jighāṃsamānebhiḥ
Dativejighāṃsamānāya jighāṃsamānābhyām jighāṃsamānebhyaḥ
Ablativejighāṃsamānāt jighāṃsamānābhyām jighāṃsamānebhyaḥ
Genitivejighāṃsamānasya jighāṃsamānayoḥ jighāṃsamānānām
Locativejighāṃsamāne jighāṃsamānayoḥ jighāṃsamāneṣu

Compound jighāṃsamāna -

Adverb -jighāṃsamānam -jighāṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria