Declension table of ?jelāna

Deva

MasculineSingularDualPlural
Nominativejelānaḥ jelānau jelānāḥ
Vocativejelāna jelānau jelānāḥ
Accusativejelānam jelānau jelānān
Instrumentaljelānena jelānābhyām jelānaiḥ jelānebhiḥ
Dativejelānāya jelānābhyām jelānebhyaḥ
Ablativejelānāt jelānābhyām jelānebhyaḥ
Genitivejelānasya jelānayoḥ jelānānām
Locativejelāne jelānayoḥ jelāneṣu

Compound jelāna -

Adverb -jelānam -jelānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria