सुबन्तावली ?जययज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाजययज्ञः जययज्ञौ जययज्ञाः
सम्बोधनम्जययज्ञ जययज्ञौ जययज्ञाः
द्वितीयाजययज्ञम् जययज्ञौ जययज्ञान्
तृतीयाजययज्ञेन जययज्ञाभ्याम् जययज्ञैः जययज्ञेभिः
चतुर्थीजययज्ञाय जययज्ञाभ्याम् जययज्ञेभ्यः
पञ्चमीजययज्ञात् जययज्ञाभ्याम् जययज्ञेभ्यः
षष्ठीजययज्ञस्य जययज्ञयोः जययज्ञानाम्
सप्तमीजययज्ञे जययज्ञयोः जययज्ञेषु

समास जययज्ञ

अव्यय ॰जययज्ञम् ॰जययज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria