सुबन्तावली ?जयक

Roma

पुमान्एकद्विबहु
प्रथमाजयकः जयकौ जयकाः
सम्बोधनम्जयक जयकौ जयकाः
द्वितीयाजयकम् जयकौ जयकान्
तृतीयाजयकेन जयकाभ्याम् जयकैः जयकेभिः
चतुर्थीजयकाय जयकाभ्याम् जयकेभ्यः
पञ्चमीजयकात् जयकाभ्याम् जयकेभ्यः
षष्ठीजयकस्य जयकयोः जयकानाम्
सप्तमीजयके जयकयोः जयकेषु

समास जयक

अव्यय ॰जयकम् ॰जयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria