Declension table of ?jasantī

Deva

FeminineSingularDualPlural
Nominativejasantī jasantyau jasantyaḥ
Vocativejasanti jasantyau jasantyaḥ
Accusativejasantīm jasantyau jasantīḥ
Instrumentaljasantyā jasantībhyām jasantībhiḥ
Dativejasantyai jasantībhyām jasantībhyaḥ
Ablativejasantyāḥ jasantībhyām jasantībhyaḥ
Genitivejasantyāḥ jasantyoḥ jasantīnām
Locativejasantyām jasantyoḥ jasantīṣu

Compound jasanti - jasantī -

Adverb -jasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria