Declension table of ?jarjhyamānā

Deva

FeminineSingularDualPlural
Nominativejarjhyamānā jarjhyamāne jarjhyamānāḥ
Vocativejarjhyamāne jarjhyamāne jarjhyamānāḥ
Accusativejarjhyamānām jarjhyamāne jarjhyamānāḥ
Instrumentaljarjhyamānayā jarjhyamānābhyām jarjhyamānābhiḥ
Dativejarjhyamānāyai jarjhyamānābhyām jarjhyamānābhyaḥ
Ablativejarjhyamānāyāḥ jarjhyamānābhyām jarjhyamānābhyaḥ
Genitivejarjhyamānāyāḥ jarjhyamānayoḥ jarjhyamānānām
Locativejarjhyamānāyām jarjhyamānayoḥ jarjhyamānāsu

Adverb -jarjhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria